A 409-13 Jyautiṣasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 409/13
Title: Jyautiṣasaṅgraha
Dimensions: 28.4 x 11.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7433
Remarks:


Reel No. A 409-13 Inventory No. 24924

Title Jyotiṣasaṃgraha

Author Prajāpatidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 8r–9v

Size 28.4 x 11.7 cm

Folios 9

Lines per Folio 8–10

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7433

Manuscript Features

On the exp. 2 is available a short note on praśnalagna.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

iṣṭadevaṃ namaskṛtya gopālaṃ kuladaivataṃ(!) ||

śrī prajāpatidāsena kriyate graṃthasaṃgrahaḥ || 1 ||

navagrahān namaskṛtya devīṃ ca eva sarasvatīm |

praṇipatya guruṃ kiṃcit jyotir graṃthe vadāmi ahaṃ (!) || 2 ||

sad vaidhya kulajātena parihāraḥ kuto mayā |

jyotir vitsu ca sarveṣu vrahmaṇeṣu(!) viśeṣataḥ || 3 ||

varāhakṛta sūtreṇa yatkiṃcit kriyate mayā ||

jyotirvida apaścaṃtu(!) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1-4)

End

janmatithau candro yadā pūrṇavali(!) bhavati tadaikaṃ deyaṃ hīnaṃ vale caike heyaṃ Madhya valena deyaṃ nadeyaṃ madhye(!) vā śuklakṛṣṇayoḥ ityasyatu yadi janmavarṣe caṃdro varṣādhipastadā varṣe deyaṃ deyaṃ(!) yadi vaṃśe janmavarṣādhipo na bhaved atha ca janmasamaye pūrṇavalo bhavet tadā tithāvekadeyam ityādi dvitīya patre aṃkapatre draṣṭavyaṃ(!) || || (fol. 1v8)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 409/13

Date of Filming 26-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-07-2007

Bibliography