A 409-13 Jyautiṣasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 409/13
Title: Jyautiṣasaṅgraha
Dimensions: 28.4 x 11.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7433
Remarks:
Reel No. A 409-13 Inventory No. 24924
Title Jyotiṣasaṃgraha
Author Prajāpatidāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 8r–9v
Size 28.4 x 11.7 cm
Folios 9
Lines per Folio 8–10
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7433
Manuscript Features
On the exp. 2 is available a short note on praśnalagna.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
iṣṭadevaṃ namaskṛtya gopālaṃ kuladaivataṃ(!) ||
śrī prajāpatidāsena kriyate graṃthasaṃgrahaḥ || 1 ||
navagrahān namaskṛtya devīṃ ca eva sarasvatīm |
praṇipatya guruṃ kiṃcit jyotir graṃthe vadāmi ahaṃ (!) || 2 ||
sad vaidhya kulajātena parihāraḥ kuto mayā |
jyotir vitsu ca sarveṣu vrahmaṇeṣu(!) viśeṣataḥ || 3 ||
varāhakṛta sūtreṇa yatkiṃcit kriyate mayā ||
jyotirvida apaścaṃtu(!) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1-4)
End
janmatithau candro yadā pūrṇavali(!) bhavati tadaikaṃ deyaṃ hīnaṃ vale caike heyaṃ Madhya valena deyaṃ nadeyaṃ madhye(!) vā śuklakṛṣṇayoḥ ityasyatu yadi janmavarṣe caṃdro varṣādhipastadā varṣe deyaṃ deyaṃ(!) yadi vaṃśe janmavarṣādhipo na bhaved atha ca janmasamaye pūrṇavalo bhavet tadā tithāvekadeyam ityādi dvitīya patre aṃkapatre draṣṭavyaṃ(!) || || (fol. 1v8)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 409/13
Date of Filming 26-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-07-2007
Bibliography